Bhagavadgita !

Chapter 15 Slokas

Purushottama Prapti Yoga !

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

||om tat sat||

श्रीमद्भगवद्गीत
पुरुषोत्तम प्राप्ति योगः
पञ्चदशोऽध्यायः

श्रीभगवानुवाच:
ऊर्ध्वमूलमधश्शाखं अश्वत्थं प्राहुरव्ययम्।
छन्दांसि यस्यपर्णानि यस्तं वेद स वेदवित् ॥1||

अथश्चोर्ध्वं प्रसृतास्तस्यशाखा
गुणप्रवृद्धा विषयप्रवालाः।
अधश्चमूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके॥2||

नरूपमस्येह तथोपलभ्यते
नान्तो नचादिर्न च संप्रतिष्ठा।
अश्वत्थमेनं सुविरूढमूला
मसङ्गशस्त्रेण दृढेन छित्वा॥3||

ततः पदं तत्परिमार्गितव्यं
यस्मिन् गता ननिवर्तन्ति भूयः।
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी॥4||

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैः
गच्छन्त्य मूढाः पदमव्ययं तत् ॥5||

नतत् भासयते सूर्यो न शशाज्ञ्को न पावकः।
यद्गत्वा ननिवर्तन्ते तद्धाम परमं मम ॥6||

ममैवांशो जीवलोके जीवभूतस्सनातनः।
मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥7||

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयत्॥8||

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते॥9||

उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् ।
विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥10||

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥11||

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥12||

गामाविश्य च भूतानि धारम्यह मोजसा।
पुष्णामि चौषधीस्सर्वा स्सोमो भूत्वा रसात्मकः॥13||

अहं वैश्वानरोभूत्वा प्राणिनाम् देहमाश्रितः।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम्॥14||

सर्वस्य चाहं हृधि सन्निविष्टो
मत्तः स्मृतिः ज्ञानमपोहनं च।
वैदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम्॥15||

द्वाविमौ पुरुषोलोके क्षरश्चाक्षर एवच ।
क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥16||

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥17||

यस्मात् क्षरमतीतोऽहम् अक्षरादपि चोत्तमः।
अतोऽस्मि लोकेवेदे च प्रथितः पुरुषोत्तमः॥18||

योमामेवमसम्मूढो जानाति पुरुषोत्तमम्।
स सर्वभजति मां सर्वभावेन भारत॥19||

इति गुह्यतमं शास्त्र मिदमुक्तं मयाऽनघ।
एतद्भुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत॥20||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे पुरुषोत्तम प्राप्ति योगो नाम
पञ्चदशोऽध्यायः
॥ओं तत् सत् ॥